Tag: उज्जैन पर कविता

उज्जयिनी जयते : आचार्य श्रीनिवास रथ

उज्जयिनी जयते : आचार्य श्रीनिवास रथ

-- महाकालपूजास्वरललिता कालिदासकविताकोमलता भुवनमलंकुरुते। उज्जयिनी जयते।। -- सान्दीपनिसन्दीपितसंस्कृति-शिक्षापरम्परा प्रतिपलमञ्जुलदीपशिखोज्ज्वलमंगलनाथधरा। देवलोकरुचिरा गगनतले ललिते उज्जयिनी जयते।। -- उदयनवीणावादनपुलकितवदना संकुचिता वासवदत्ता चकिताऽऽकुलिता सुप्तेवालिखिता। ...

उज्जयिनी : लगभग पन्द्रह सौ साल पहले

उज्जयिनी : लगभग पन्द्रह सौ साल पहले

अस्ति सकलत्रिभुवनललामभूता,प्रसवभूमिरिव कृतयुगस्यात्मनिवासोचिता भगवता महाकालाभिधानेन भुवनत्रयसर्गस्थितिसंहारकारिणाप्रमथनाथेनेववापरेव••••विजितामरलोकद्युतिरवन्तीषूज्जयिनी नाम नगरी। उपन्यासकार बाणभट्ट ,620 ईस्वी की कृति कादम्बरी में उल्लेखित उज्जयिनीवर्णन पर आधृत ...

Login to your account below

Fill the forms bellow to register

Retrieve your password

Please enter your username or email address to reset your password.