उज्जयिनी जयते : आचार्य श्रीनिवास रथ


महाकालपूजास्वरललिता
कालिदासकविताकोमलता
भुवनमलंकुरुते।
उज्जयिनी जयते।।

सान्दीपनिसन्दीपितसंस्कृति-शिक्षापरम्परा
प्रतिपलमञ्जुलदीपशिखोज्ज्वलमंगलनाथधरा।
देवलोकरुचिरा
गगनतले ललिते
उज्जयिनी जयते।।

उदयनवीणावादनपुलकितवदना संकुचिता
वासवदत्ता चकिताऽऽकुलिता सुप्तेवालिखिता।
प्रणयरसाकुलिता
मनसा मन्त्रयते।
उज्जयिनी जयते।।

महावीरतपसा परिपूता पशुबलविजयकला
पालीललिततथागतभाषाऽशोकयशोविमला।
धर्मकथाधवला
पुण्यफलं लभते।
उज्जयिनी जयते।।

नवरत्नसभालंकृतलोका रेखा निरन्तरा
शृंगारनीतिवैराग्यसुधानन्दितवसुन्धरा।
विक्रमभर्तृहरी
जनतांगीकुरुते
उज्जयिनी जयते।।

शूद्रकभासकलांकितरूपा मेघदूतमधुरा
कादम्बरीकाव्यमीमांसा-वर्णितकलेवरा।
काव्यालापपरा
भवतापं हरते।
उज्जयिनी जयते।।

शिप्राञ्जलिसञ्चितकुसुमानिलमैत्रीसुवासिता
सर्वदेशभाषावसनोज्ज्वलयात्रासुखान्विता।
नित्योत्सवसहिता
प्रीतिपदं भजते।
उज्जयिनी जयते।।

भैरवगढसंभृतविविधोज्ज्वलरागांकिताम्बरा
मालीपुरानन्तपुष्पोद्यमरोमाञ्चितान्तरा।
मालामनोहरा
स्वागतमातनुते।
उज्जयिनी जयते।।

प्रतियुगवर्णितनवलनामपदरूपगुणाकलिता
प्रतिकल्पा नवनवसंकल्पा सर्वकालललिता।
विशालकल्पलता
पल्लविता प्रथते।
उज्जयिनी जयते।।

आधुनिक युग के प्रख्यात संस्कृत कवि आचार्य श्रीनिवास रथ की यह कविता आदरणीय श्री मुरलीधर चान्दनीवाला प्रेषित की गई

Exit mobile version